वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣣भी꣢꣫ षु णः꣣ स꣡खी꣢नामवि꣣ता꣡ ज꣢रितॄ꣣णा꣢म् । श꣣तं꣡ भ꣢वास्यू꣣त꣡ये꣢ ॥६८४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अभी षु णः सखीनामविता जरितॄणाम् । शतं भवास्यूतये ॥६८४॥

मन्त्र उच्चारण
पद पाठ

अ꣣भि꣢ । सु । नः꣣ । स꣡खी꣢꣯नाम् । स । खी꣣नाम् । अविता꣢ । ज꣣रितॄणा꣢म् । श꣣त꣢म् । भ꣣वासि । ऊत꣡ये꣢ ॥६८४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 684 | (कौथोम) 1 » 1 » 12 » 3 | (रानायाणीय) 1 » 4 » 2 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा से प्रार्थना की गयी है।

पदार्थान्वयभाषाः -

हे इन्द्र जगदीश्वर ! आप (सखीनाम्) आपके सखा (जरितॄणां नः) हम स्तोताओं की (शतम् ऊतये) सौ वर्ष तक प्रीति के लिए (अविता) रक्षक (सु) भली-भाँति (अभि) चारों ओर (भवासि) होओ ॥३॥

भावार्थभाषाः -

जो जीवात्मा परमात्मा के सखा हो जाते हैं, उनका वह महान् कल्याण करता है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मानं प्रार्थयते।

पदार्थान्वयभाषाः -

हे इन्द्र जगदीश्वर ! त्वम् (सखीनाम्) त्वया सह सख्यं स्थापितवताम् (जरितॄणाम्) स्तोतॄणाम् (नः) अस्माकम् (शतम् ऊतये) शतवर्षपर्यन्तं प्रीतये (अविता) रक्षकः (सु) सम्यक् (अभि) अभितः (भवासि) भव। [संहितायाम् अभी षु णः इत्यत्र ‘इकः सुञि’ अ० ६।३।१३४ इति दीर्घः ‘सुञः’ अ० ८।३।१०७ इति षत्वम्। ‘नश्च धातुस्थोरुषुभ्यः’ अ० ८।४।२७ इति णत्वम्। भवासि, भवतेर्लोटि रूपम्।] ॥३॥२

भावार्थभाषाः -

ये जीवात्मानः परमात्मनः सखायो जायन्ते तेषां स महत् कल्याणं करोति ॥३॥

टिप्पणी: १. ऋ० ४।३१।३, य० २७।४१, ३६।६, अथ० २०।१२४।३। २. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये राजप्रजाधर्मविषये, यजुर्भाष्ये च क्रमशो विद्वद्विषये जगदीश्वरविषये च व्याख्यातवान्।